||Siva Panchakshari Stotram ||

||śiva paṁcākṣarī stōtraṁ||

|| Om tat sat ||

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

||śiva paṁcākṣarī stōtraṁ||

ōṁ namaḥ śivāya śivāya namaḥ ōṁ
ōṁ namaḥ śivāya śivāya namaḥ ōṁ

nāgēndrahārāya trilōcanāya
bhasmāṅgarāgāya mahēśvarāya |
nityāya śuddhāya digambarāya
tasmai "na" kārāya namaḥ śivāya || 1 ||

mandākinī salila candana carcitāya
nandīśvara pramathanātha mahēśvarāya |
mandāra mukhya bahupuṣpa supūjitāya
tasmai "ma" kārāya namaḥ śivāya || 2 ||

śivāya gaurī vadanābja br̥nda
sūryāya dakṣādhvara nāśakāya |
śrī nīlakaṇṭhāya vr̥ṣabhadhvajāya
tasmai "śi" kārāya namaḥ śivāya || 3 ||

vaśiṣṭha kumbhōdbhava gautamārya
munīndra dēvārcita śēkharāya |
candrārka vaiśvānara lōcanāya
tasmai "va" kārāya namaḥ śivāya || 4 ||

yajña svarūpāya jaṭādharāya
pināka hastāya sanātanāya |
divyāya dēvāya digambarāya
tasmai "ya" kārāya namaḥ śivāya || 5 ||

pañcākṣaramidaṁ puṇyaṁ yaḥ paṭhēcchiva sannidhau |
śivalōkamavāpnōti śivēna saha mōdatē ||

|| śiva paṁcākṣarī stōtraṁ samāptam||

 

|| Om tat sat ||